Original

अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् ।शरैः संछादयामास समन्तात्पाण्डुनन्दनम् ॥ ३३ ॥

Segmented

अथ अन्यत् धनुः आदाय वेग-घ्नम् भार-साधनम् शरैः संछादयामास समन्तात् पाण्डु-नन्दनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वेग वेग pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संछादयामास संछादय् pos=v,p=3,n=s,l=lit
समन्तात् समन्तात् pos=i
पाण्डु पाण्डु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s