Original

अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः ।सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥ ३१ ॥

Segmented

अथ अन्यत् धनुः आदाय नकुलः क्रोध-मूर्छितः सुषेणम् पञ्चभिः विद्ध्वा ध्वजम् एकेन चिच्छिदे

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
नकुलः नकुल pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit