Original

अविध्यत्तावसंभ्रान्तौ माद्रीपुत्रः प्रतापवान् ।द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ॥ २९ ॥

Segmented

अविध्यत् तौ असम्भ्रान्तौ माद्री-पुत्रः प्रतापवान् द्वाभ्याम् द्वाभ्याम् महा-राज शराभ्याम् रण-मूर्ध्नि

Analysis

Word Lemma Parse
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=2,n=d
असम्भ्रान्तौ असम्भ्रान्त pos=a,g=m,c=2,n=d
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शराभ्याम् शर pos=n,g=m,c=3,n=d
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s