Original

अथान्यं रथमास्थाय धनुरादाय चापरम् ।सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् ॥ २८ ॥

Segmented

अथ अन्यम् रथम् आस्थाय धनुः आदाय च अपरम् सत्यसेनः सुषेणः च पाण्डवम् पर्यधावताम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
सत्यसेनः सत्यसेन pos=n,g=m,c=1,n=s
सुषेणः सुषेण pos=n,g=m,c=1,n=s
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
पर्यधावताम् परिधाव् pos=v,p=3,n=d,l=lan