Original

ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम् ।धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥ २७ ॥

Segmented

ततः संधाय नाराचम् रुक्म-पुङ्खम् शिला-शितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संधाय संधा pos=vi
नाराचम् नाराच pos=n,g=m,c=2,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खम् पुङ्ख pos=n,g=m,c=2,n=s
शिला शिला pos=n,comp=y
शितम् शा pos=va,g=m,c=2,n=s,f=part