Original

ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे ।जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः ॥ २६ ॥

Segmented

ततः प्रहस्य नकुलः चतुर्भिः चतुरः रणे जघान निशितैः तीक्ष्णैः सत्यसेनस्य वाजिनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
नकुलः नकुल pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
जघान हन् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
सत्यसेनस्य सत्यसेन pos=n,g=m,c=6,n=s
वाजिनः वाजिन् pos=n,g=m,c=2,n=p