Original

तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः ।रथं विशकलीकर्तुं समारब्धौ विशां पते ॥ २५ ॥

Segmented

तस्य तौ भ्रातरौ राजञ् शरैः संनत-पर्वभिः रथम् विशकलीकर्तुम् समारब्धौ विशाम् पते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राजञ् राजन् pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
रथम् रथ pos=n,g=m,c=2,n=s
विशकलीकर्तुम् विशकलीकृ pos=vi
समारब्धौ समारभ् pos=va,g=m,c=1,n=d,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s