Original

स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः ।अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान् ।अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ॥ २४ ॥

Segmented

स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः अन्यत् कार्मुकम् आदाय रथम् आरुह्य वीर्यवान् अतिष्ठत रणे वीरः क्रुध्-रूपः इव अन्तकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
सर्वतो सर्वतस् pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
प्रहृष्ट प्रहृष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अतिष्ठत स्था pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s