Original

तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम् ।शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ॥ २३ ॥

Segmented

तौ अभ्यधावताम् तीक्ष्णौ द्वौ अपि एनम् महा-रथम् शर-ओघान् सम्यग् अस्यन्तौ जीमूतौ सलिलम् यथा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan
तीक्ष्णौ तीक्ष्ण pos=a,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
सम्यग् सम्यक् pos=i
अस्यन्तौ अस् pos=va,g=m,c=1,n=d,f=part
जीमूतौ जीमूत pos=n,g=m,c=1,n=d
सलिलम् सलिल pos=n,g=n,c=2,n=s
यथा यथा pos=i