Original

ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् ।जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ॥ २२ ॥

Segmented

ततो ऽभ्यधावताम् तूर्णम् पाण्डवम् रथिनाम् वरम् जिघांसन्तौ यथा नागम् व्याघ्रौ राजन् महा-वने

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan
तूर्णम् तूर्णम् pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
जिघांसन्तौ जिघांस् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
नागम् नाग pos=n,g=m,c=2,n=s
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s