Original

विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ ।सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् ॥ २१ ॥

Segmented

विशस्तम् भ्रातरम् दृष्ट्वा कर्ण-पुत्रौ महा-रथा सुषेणः सत्यसेनः च मुञ्चन्तौ निशिताञ् शरान्

Analysis

Word Lemma Parse
विशस्तम् विशंस् pos=va,g=m,c=2,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्ण कर्ण pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
सुषेणः सुषेण pos=n,g=m,c=1,n=s
सत्यसेनः सत्यसेन pos=n,g=m,c=1,n=s
pos=i
मुञ्चन्तौ मुच् pos=va,g=m,c=1,n=d,f=part
निशिताञ् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p