Original

चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः ।साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥ २० ॥

Segmented

चित्रसेनम् विशस्तम् तु दृष्ट्वा तत्र महा-रथाः साधुवाद-स्वनान् चक्रुः सिंहनादान् च पुष्कलान्

Analysis

Word Lemma Parse
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
विशस्तम् विशंस् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
साधुवाद साधुवाद pos=n,comp=y
स्वनान् स्वन pos=n,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p