Original

एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः ।छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ॥ २ ॥

Segmented

एष तिष्ठति वै राजा पाण्डु-पुत्रः युधिष्ठिरः छत्रेण ध्रियमाणेन पाण्डुरेण विराजता

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वै वै pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
छत्रेण छत्त्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
विराजता विराज् pos=va,g=n,c=3,n=s,f=part