Original

सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् ।चित्रसेनशिरः कायादपाहरत पाण्डवः ।स पपात रथोपस्थाद्दिवाकरसमप्रभः ॥ १९ ॥

Segmented

स कुण्डलम् स मुकुटम् सु नसम् सु आयत-ईक्षणम् चित्रसेन-शिरः कायाद् अपाहरत पाण्डवः स पपात रथोपस्थाद् दिवाकर-सम-प्रभः

Analysis

Word Lemma Parse
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
pos=i
मुकुटम् मुकुट pos=n,g=n,c=2,n=s
सु सु pos=i
नसम् नसा pos=n,g=n,c=2,n=s
सु सु pos=i
आयत आयम् pos=va,comp=y,f=part
ईक्षणम् ईक्षण pos=n,g=n,c=2,n=s
चित्रसेन चित्रसेन pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अपाहरत अपहृ pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रथोपस्थाद् रथोपस्थ pos=n,g=m,c=5,n=s
दिवाकर दिवाकर pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s