Original

चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः ।आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ॥ १८ ॥

Segmented

चित्रसेन-रथम् प्राप्य चित्र-योधी जित-श्रमः आरुरोह महा-बाहुः सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
चित्रसेन चित्रसेन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part