Original

पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत् ।नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ॥ १७ ॥

Segmented

पद्भ्याम् आपत् तस्य शर-वृष्टिम् अवासृजत् नकुलो अपि अग्रसत् ताम् वै चर्मणा लघु-विक्रमः

Analysis

Word Lemma Parse
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan
नकुलो नकुल pos=n,g=m,c=1,n=s
अपि अपि pos=i
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
वै वै pos=i
चर्मणा चर्मन् pos=n,g=n,c=3,n=s
लघु लघु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s