Original

स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः ।नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ॥ १५ ॥

Segmented

स शत्रु-भुज-निर्मुक्तैः ललाट-स्थैः त्रिभिः शरैः नकुलः शुशुभे राजन् त्रिशृङ्गः इव पर्वतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
भुज भुज pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
ललाट ललाट pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
नकुलः नकुल pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
त्रिशृङ्गः त्रिशृङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s