Original

हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे ।तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ॥ १४ ॥

Segmented

हयान् च अस्य शरैः तीक्ष्णैः प्रेषयामास मृत्यवे तथा ध्वजम् सारथिम् च त्रिभिः त्रिभिः अपातयत्

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s
तथा तथा pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अपातयत् पातय् pos=v,p=3,n=s,l=lan