Original

अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः ।त्रिभिः शरैरसंभ्रान्तो ललाटे वै समर्पयत् ॥ १३ ॥

Segmented

अथ एनम् छिन्न-धन्वानम् रुक्म-पुङ्खैः शिला-शितैः त्रिभिः शरैः असंभ्रान्तो ललाटे वै समर्पयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
वै वै pos=i
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan