Original

उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ ।परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ॥ ११ ॥

Segmented

उभौ कृतास्त्रौ बलिनौ रथ-चर्या-विशारदौ परस्पर-वधे यत्तौ छिद्र-अन्वेषण-तत्परौ

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
कृतास्त्रौ कृतास्त्र pos=a,g=m,c=1,n=d
बलिनौ बलिन् pos=a,g=m,c=1,n=d
रथ रथ pos=n,comp=y
चर्या चर्या pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
यत्तौ यत् pos=va,g=m,c=1,n=d,f=part
छिद्र छिद्र pos=n,comp=y
अन्वेषण अन्वेषण pos=n,comp=y
तत्परौ तत्पर pos=a,g=m,c=1,n=d