Original

शरतोयैः सिषिचतुस्तौ परस्परमाहवे ।नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा ॥ १० ॥

Segmented

शर-तोयैः सिषिचतुः तौ परस्परम् आहवे न अन्तरम् तत्र पश्यामि पाण्डवस्य इतरस्य वा

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
तोयैः तोय pos=n,g=n,c=3,n=p
सिषिचतुः सिच् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
इतरस्य इतर pos=n,g=m,c=6,n=s
वा वा pos=i