Original

धन्विनः पुरुषाः केचित्संनिवार्य महारथान् ।एकं बहव आसाद्य प्रेषयेयुर्यमक्षयम् ॥ ७ ॥

Segmented

धन्विनः पुरुषाः केचित् संनिवार्य महा-रथान् एकम् बहव आसाद्य प्रेषयेयुः यम-क्षयम्

Analysis

Word Lemma Parse
धन्विनः धन्विन् pos=a,g=m,c=1,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
संनिवार्य संनिवारय् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
एकम् एक pos=n,g=m,c=2,n=s
बहव बहु pos=a,g=m,c=1,n=p
आसाद्य आसादय् pos=vi
प्रेषयेयुः प्रेषय् pos=v,p=3,n=p,l=vidhilin
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s