Original

सादिनः शिक्षिता राजन्परिवार्य महारथान् ।विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा ॥ ६ ॥

Segmented

सादिनः शिक्षिता राजन् परिवार्य महा-रथान् विचरन्तो रणे ऽभ्यघ्नन् प्रास-शक्ति-ऋष्टिभिः तथा

Analysis

Word Lemma Parse
सादिनः सादिन् pos=n,g=m,c=1,n=p
शिक्षिता शिक्षय् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
परिवार्य परिवारय् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
विचरन्तो विचर् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
ऽभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
प्रास प्रास pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऋष्टिभिः ऋष्टि pos=n,g=f,c=3,n=p
तथा तथा pos=i