Original

हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः ।शरैः संप्रेषयामासुः परलोकाय भारत ॥ ५ ॥

Segmented

हय-ओघान् पादरक्षान् च रथिनः तत्र शिक्षिताः शरैः संप्रेषयामासुः पर-लोकाय भारत

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
पादरक्षान् पादरक्ष pos=n,g=m,c=2,n=p
pos=i
रथिनः रथिन् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
शिक्षिताः शिक्षय् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
संप्रेषयामासुः संप्रेषय् pos=v,p=3,n=p,l=lit
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s