Original

हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः ।आत्मत्राणकृतोत्साहास्तावका भरतर्षभ ॥ ४६ ॥

Segmented

हयान् द्विपान् त्वरय् योधा जग्मुः समन्ततः आत्म-त्राण-कृत-उत्साहाः तावकाः भरत-ऋषभ

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
द्विपान् द्विप pos=n,g=m,c=2,n=p
त्वरय् त्वरय् pos=va,g=m,c=1,n=p,f=part
योधा योध pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i
आत्म आत्मन् pos=n,comp=y
त्राण त्राण pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s