Original

त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् ।मातुलान्भागिनेयांश्च तथा संबन्धिबान्धवान् ॥ ४५ ॥

Segmented

त्यक्त्वा युद्धे प्रियान् पुत्रान् भ्रातॄन् अथ पितामहान् मातुलान् भागिनेयान् च तथा सम्बन्धि-बान्धवान्

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रियान् प्रिय pos=a,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अथ अथ pos=i
पितामहान् पितामह pos=n,g=m,c=2,n=p
मातुलान् मातुल pos=n,g=m,c=2,n=p
भागिनेयान् भागिनेय pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p