Original

तिष्ठ तिष्ठेति वागासीद्द्रावितानां महात्मनाम् ।क्षत्रियाणां तदान्योन्यं संयुगे जयमिच्छताम् ।आद्रवन्नेव भग्नास्ते पाण्डवैस्तव सैनिकाः ॥ ४४ ॥

Segmented

तिष्ठ तिष्ठ इति वाग् आसीद् द्रावितानाम् महात्मनाम् क्षत्रियाणाम् तदा अन्योन्यम् संयुगे जयम् इच्छताम् आद्रवन्न् एव भग्नाः ते पाण्डवैः ते सैनिकाः

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
द्रावितानाम् द्रावय् pos=va,g=m,c=6,n=p,f=part
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part
आद्रवन्न् आद्रु pos=v,p=3,n=p,l=lan
एव एव pos=i
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p