Original

वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव ।भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः ।हाहाकारो महाञ्जज्ञे योधानां तव भारत ॥ ४३ ॥

Segmented

वध्यमाना चमूः सा तु पुत्राणाम् प्रेक्षताम् तव भेजे दिशो महा-राज प्रणुन्ना दृढ-धन्विन् हाहाकारो महाञ् जज्ञे योधानाम् तव भारत

Analysis

Word Lemma Parse
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
चमूः चमू pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
प्रेक्षताम् प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
भेजे भज् pos=v,p=3,n=s,l=lit
दिशो दिश् pos=n,g=f,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रणुन्ना प्रणुद् pos=va,g=f,c=1,n=s,f=part
दृढ दृढ pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=3,n=p
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महाञ् महत् pos=a,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
योधानाम् योध pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s