Original

तत्राश्चर्यमपश्याम घोररूपं विशां पते ।शल्येन संगताः शूरा यदयुध्यन्त भागशः ॥ ४० ॥

Segmented

तत्र आश्चर्यम् अपश्याम घोर-रूपम् विशाम् पते शल्येन संगताः शूरा यद् अयुध्यन्त भागशः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
शल्येन शल्य pos=n,g=m,c=3,n=s
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
शूरा शूर pos=n,g=m,c=1,n=p
यद् यत् pos=i
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
भागशः भागशस् pos=i