Original

नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् ।व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः ॥ ४ ॥

Segmented

नागैः अभ्याहताः केचित् स रथाः रथिनो ऽपतन् व्यद्रवन्त रणे वीरा द्राव्यमाणा मद-उत्कटैः

Analysis

Word Lemma Parse
नागैः नाग pos=n,g=m,c=3,n=p
अभ्याहताः अभ्याहन् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
pos=i
रथाः रथ pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
ऽपतन् पत् pos=v,p=3,n=p,l=lan
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
वीरा वीर pos=n,g=m,c=1,n=p
द्राव्यमाणा द्रावय् pos=va,g=m,c=1,n=p,f=part
मद मद pos=n,comp=y
उत्कटैः उत्कट pos=a,g=m,c=3,n=p