Original

मोहयित्वा च तां सेनां भीमसेनधनंजयौ ।दध्मतुर्वारिजौ तत्र सिंहनादं च नेदतुः ॥ ३८ ॥

Segmented

मोहयित्वा च ताम् सेनाम् भीमसेन-धनंजयौ दध्मतुः वारिजौ तत्र सिंहनादम् च नेदतुः

Analysis

Word Lemma Parse
मोहयित्वा मोहय् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
भीमसेन भीमसेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d
दध्मतुः धम् pos=v,p=3,n=d,l=lit
वारिजौ वारिज pos=n,g=m,c=2,n=d
तत्र तत्र pos=i
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
pos=i
नेदतुः नद् pos=v,p=3,n=d,l=lit