Original

अक्रोशन्बान्धवानन्ये तत्र तत्र परंतप ।क्रोशद्भिर्बान्धवैश्चान्ये भयार्ता न निवर्तिरे ॥ ३५ ॥

Segmented

अक्रोशन् बान्धवान् अन्ये तत्र तत्र परंतप क्रोशद्भिः बान्धवैः च अन्ये भय-आर्ताः न निवर्तिरे

Analysis

Word Lemma Parse
अक्रोशन् क्रुश् pos=v,p=3,n=p,l=lan
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
क्रोशद्भिः क्रुश् pos=va,g=m,c=3,n=p,f=part
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
pos=i
निवर्तिरे निवृत् pos=v,p=3,n=p,l=lit