Original

तां नदीं पितृलोकाय वहन्तीमतिभैरवाम् ।तेरुर्वाहननौभिस्ते शूराः परिघबाहवः ॥ ३३ ॥

Segmented

ताम् नदीम् पितृ-लोकाय वहन्तीम् अति भैरवाम् तेरुः वाहन-नौ ते शूराः परिघ-बाहवः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
पितृ पितृ pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
वहन्तीम् वह् pos=va,g=f,c=2,n=s,f=part
अति अति pos=i
भैरवाम् भैरव pos=a,g=f,c=2,n=s
तेरुः तृ pos=v,p=3,n=p,l=lit
वाहन वाहन pos=n,comp=y
नौ नौ pos=n,g=,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p