Original

शूराणां हर्षजननी भीरूणां भयवर्धिनी ।प्रावर्तत नदी रौद्रा कुरुसृञ्जयसंकुला ॥ ३२ ॥

Segmented

शूराणाम् हर्ष-जनना भीरूणाम् भय-वर्धिन् प्रावर्तत नदी रौद्रा कुरु-सृञ्जय-संकुला

Analysis

Word Lemma Parse
शूराणाम् शूर pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
जनना जनन pos=a,g=f,c=1,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धिन् वर्धिन् pos=a,g=f,c=1,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
नदी नदी pos=n,g=f,c=1,n=s
रौद्रा रौद्र pos=a,g=f,c=1,n=s
कुरु कुरु pos=n,comp=y
सृञ्जय सृञ्जय pos=n,comp=y
संकुला संकुल pos=a,g=f,c=1,n=s