Original

नागानां भीमरूपाणां द्रवतां निस्वनो महान् ।अश्रूयत यथा काले जलदानां नभस्तले ॥ ३ ॥

Segmented

नागानाम् भीम-रूपाणाम् द्रवताम् निस्वनो महान् अश्रूयत यथा काले जलदानाम् नभस्तले

Analysis

Word Lemma Parse
नागानाम् नाग pos=n,g=m,c=6,n=p
भीम भीम pos=a,comp=y
रूपाणाम् रूप pos=n,g=m,c=6,n=p
द्रवताम् द्रु pos=va,g=m,c=6,n=p,f=part
निस्वनो निस्वन pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अश्रूयत श्रु pos=v,p=3,n=s,l=lan
यथा यथा pos=i
काले काल pos=n,g=m,c=7,n=s
जलदानाम् जलद pos=n,g=m,c=6,n=p
नभस्तले नभस्तल pos=n,g=n,c=7,n=s