Original

गजानीकं महाराज वध्यमानं महात्मभिः ।व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव ॥ २६ ॥

Segmented

गज-अनीकम् महा-राज वध्यमानम् महात्मभिः व्यदीर्यत दिशः सर्वा वात-नुत्ताः घना इव

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
व्यदीर्यत विदृ pos=v,p=3,n=s,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
वात वात pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
घना घन pos=n,g=m,c=1,n=p
इव इव pos=i