Original

मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः ।पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे ॥ २५ ॥

Segmented

मातङ्गाः च अपि अदृश्यन्त शर-तोमर-पीडिताः पतन्तः तत्र तत्र एव छिन्न-अभ्र-सदृशाः रणे

Analysis

Word Lemma Parse
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
तोमर तोमर pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
पतन्तः पत् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
छिन्न छिद् pos=va,comp=y,f=part
अभ्र अभ्र pos=n,comp=y
सदृशाः सदृश pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s