Original

तत्र योधा महाराज विचरन्तो ह्यभीतवत् ।दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ॥ २४ ॥

Segmented

तत्र योधा महा-राज विचरन्तो हि अभीत-वत् दृश्यन्ते रुधिर-अञ्ज्-अङ्गाः पुष्पिता इव किंशुकाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
योधा योध pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विचरन्तो विचर् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
रुधिर रुधिर pos=n,comp=y
अञ्ज् अञ्ज् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
पुष्पिता पुष्पित pos=a,g=m,c=1,n=p
इव इव pos=i
किंशुकाः किंशुक pos=n,g=m,c=1,n=p