Original

ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे ।हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम् ॥ २२ ॥

Segmented

ऊरुभिः च नरेन्द्राणाम् विनिकृत्तैः महा-आहवे हस्ति-हस्त-उपमैः अन्यैः संवृतम् तद् रण-अङ्गणम्

Analysis

Word Lemma Parse
ऊरुभिः ऊरु pos=n,g=m,c=3,n=p
pos=i
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
विनिकृत्तैः विनिकृत् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
हस्ति हस्तिन् pos=n,comp=y
हस्त हस्त pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
रण रण pos=n,comp=y
अङ्गणम् अङ्गण pos=n,g=n,c=1,n=s