Original

बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः ।पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव ॥ २१ ॥

Segmented

बाहुभिः चन्दन-आदिग्धैः स केयूरैः महाधनैः पतितैः भाति राज-इन्द्र मही शक्र-ध्वजैः इव

Analysis

Word Lemma Parse
बाहुभिः बाहु pos=n,g=m,c=3,n=p
चन्दन चन्दन pos=n,comp=y
आदिग्धैः आदिह् pos=va,g=m,c=3,n=p,f=part
pos=i
केयूरैः केयूर pos=n,g=m,c=3,n=p
महाधनैः महाधन pos=a,g=m,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
भाति भा pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मही मही pos=n,g=f,c=1,n=s
शक्र शक्र pos=n,comp=y
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
इव इव pos=i