Original

उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः ।व्यभ्राजत महाराज पुण्डरीकैरिवावृता ॥ २० ॥

Segmented

उद्वृत्त-नयनैः तैः तु गत-सत्त्वैः सु विक्षतैः व्यभ्राजत महा-राज पुण्डरीकैः इव आवृता

Analysis

Word Lemma Parse
उद्वृत्त उद्वृत् pos=va,comp=y,f=part
नयनैः नयन pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
तु तु pos=i
गत गम् pos=va,comp=y,f=part
सत्त्वैः सत्त्व pos=n,g=n,c=3,n=p
सु सु pos=i
विक्षतैः विक्षन् pos=va,g=n,c=3,n=p,f=part
व्यभ्राजत विभ्राज् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुण्डरीकैः पुण्डरीक pos=n,g=n,c=3,n=p
इव इव pos=i
आवृता आवृ pos=va,g=f,c=1,n=s,f=part