Original

नरा रथा गजौघाश्च सादिनश्च सहस्रशः ।वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् ॥ २ ॥

Segmented

नरा रथा गज-ओघाः च सादिनः च सहस्रशः वाजिनः च पराक्रान्ताः समाजग्मुः परस्परम्

Analysis

Word Lemma Parse
नरा नर pos=n,g=m,c=1,n=p
रथा रथ pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
सादिनः सादिन् pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
pos=i
पराक्रान्ताः पराक्रम् pos=va,g=m,c=1,n=p,f=part
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s