Original

शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुंधरा ।तपनीयनिभैः काले नलिनैरिव भारत ॥ १९ ॥

Segmented

शिरोभिः पतितैः भाति रुधिर-आर्द्रैः वसुंधरा तपनीय-निभैः काले नलिनैः इव भारत

Analysis

Word Lemma Parse
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
पतितैः पत् pos=va,g=n,c=3,n=p,f=part
भाति भा pos=v,p=3,n=s,l=lat
रुधिर रुधिर pos=n,comp=y
आर्द्रैः आर्द्र pos=a,g=n,c=3,n=p
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
तपनीय तपनीय pos=n,comp=y
निभैः निभ pos=a,g=n,c=3,n=p
काले काल pos=n,g=m,c=7,n=s
नलिनैः नलिन pos=n,g=n,c=3,n=p
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s