Original

शिरसां च महाराज पततां वसुधातले ।च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः ॥ १८ ॥

Segmented

शिरसाम् च महा-राज पतताम् वसुधा-तले च्युतानाम् इव तालेभ्यः फलानाम् श्रूयते स्वनः

Analysis

Word Lemma Parse
शिरसाम् शिरस् pos=n,g=n,c=6,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पतताम् पत् pos=va,g=n,c=6,n=p,f=part
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
च्युतानाम् च्यु pos=va,g=n,c=6,n=p,f=part
इव इव pos=i
तालेभ्यः ताल pos=n,g=m,c=4,n=p
फलानाम् फल pos=n,g=n,c=6,n=p
श्रूयते श्रु pos=v,p=3,n=s,l=lat
स्वनः स्वन pos=n,g=m,c=1,n=s