Original

बहवो बाहवश्छिन्ना नागराजकरोपमाः ।उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम् ॥ १७ ॥

Segmented

बहवो बाहवः छिन्नाः नाग-राज-कर-उपमाः उद्वेष्टन्ते विवेष्टन्ते वेगम् कुर्वन्ति दारुणम्

Analysis

Word Lemma Parse
बहवो बहु pos=a,g=m,c=1,n=p
बाहवः बाहु pos=n,g=m,c=1,n=p
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
नाग नाग pos=n,comp=y
राज राजन् pos=n,comp=y
कर कर pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
उद्वेष्टन्ते उद्वेष्ट् pos=v,p=3,n=p,l=lat
विवेष्टन्ते विवेष्ट् pos=v,p=3,n=p,l=lat
वेगम् वेग pos=n,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
दारुणम् दारुण pos=a,g=m,c=2,n=s