Original

धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम् ।कवचानां प्रभाभिश्च न प्राज्ञायत किंचन ॥ १६ ॥

Segmented

धनुषाम् कूजमानानाम् निस्त्रिंशानाम् च दीप्यताम् कवचानाम् प्रभाभिः च न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
धनुषाम् धनुस् pos=n,g=n,c=6,n=p
कूजमानानाम् कूज् pos=va,g=n,c=6,n=p,f=part
निस्त्रिंशानाम् निस्त्रिंश pos=n,g=m,c=6,n=p
pos=i
दीप्यताम् दीप् pos=va,g=m,c=6,n=p,f=part
कवचानाम् कवच pos=n,g=m,c=6,n=p
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
pos=i
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s