Original

वादित्राणां च घोषेण शङ्खानां निस्वनेन च ।अभवन्नादिता भूमिर्निर्घातैरिव भारत ॥ १५ ॥

Segmented

वादित्राणाम् च घोषेण शङ्खानाम् निस्वनेन च अभवत् नादिता भूमिः निर्घातैः इव भारत

Analysis

Word Lemma Parse
वादित्राणाम् वादित्र pos=n,g=n,c=6,n=p
pos=i
घोषेण घोष pos=n,g=m,c=3,n=s
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
निस्वनेन निस्वन pos=n,g=m,c=3,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
नादिता नादय् pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
निर्घातैः निर्घात pos=n,g=m,c=3,n=p
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s