Original

वाजिनां खुरशब्देन रथनेमिस्वनेन च ।पत्तीनां चापि शब्देन नागानां बृंहितेन च ॥ १४ ॥

Segmented

वाजिनाम् खुर-शब्देन रथ-नेमि-स्वनेन च पत्तीनाम् च अपि शब्देन नागानाम् बृंहितेन च

Analysis

Word Lemma Parse
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
खुर खुर pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
नागानाम् नाग pos=n,g=m,c=6,n=p
बृंहितेन बृंहित pos=n,g=n,c=3,n=s
pos=i