Original

तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते ।अशोभत यथा नारी करजक्षतविक्षता ॥ १३ ॥

Segmented

तेषाम् तु वाजिनाम् भूमिः खुरैः चित्रा विशाम् पते अशोभत यथा नारी करज-क्षत-विक्षता

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
खुरैः खुर pos=n,g=m,c=3,n=p
चित्रा चित्र pos=a,g=f,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
नारी नारी pos=n,g=f,c=1,n=s
करज करज pos=n,comp=y
क्षत क्षत pos=n,comp=y
विक्षता विक्षन् pos=va,g=f,c=1,n=s,f=part