Original

हयाश्च पर्यधावन्त चामरैरुपशोभिताः ।हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् ॥ १२ ॥

Segmented

हयाः च पर्यधावन्त चामरैः उपशोभिताः हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम्

Analysis

Word Lemma Parse
हयाः हय pos=n,g=m,c=1,n=p
pos=i
पर्यधावन्त परिधाव् pos=v,p=3,n=p,l=lan
चामरैः चामर pos=n,g=n,c=3,n=p
उपशोभिताः उपशोभय् pos=va,g=m,c=1,n=p,f=part
हंसा हंस pos=n,g=m,c=1,n=p
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
प्रस्थे प्रस्थ pos=n,g=m,c=7,n=s
पिबन्त पा pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s